| RArṇ, 15, 19.2 | 
	| bhavedagnisaho devi tato rasavaro bhavet // | Kontext | 
	| RPSudh, 1, 149.1 | 
	| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Kontext | 
	| RPSudh, 2, 24.1 | 
	| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Kontext | 
	| RPSudh, 3, 23.2 | 
	| rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Kontext | 
	| RPSudh, 3, 26.2 | 
	| śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // | Kontext | 
	| RPSudh, 3, 33.1 | 
	| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Kontext | 
	| RPSudh, 3, 36.2 | 
	| rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // | Kontext | 
	| RPSudh, 3, 38.1 | 
	| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Kontext | 
	| RPSudh, 3, 39.1 | 
	| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Kontext | 
	| RRÅ, V.kh., 12, 85.2 | 
	| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Kontext | 
	| RRÅ, V.kh., 20, 143.2 | 
	| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext | 
	| RRÅ, V.kh., 7, 127.1 | 
	| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext |