| RArṇ, 17, 40.2 | 
	| vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // | Kontext | 
	| RArṇ, 17, 46.2 | 
	| sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti // | Kontext | 
	| RArṇ, 8, 44.1 | 
	| vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / | Kontext | 
	| RArṇ, 8, 54.1 | 
	| tadeva śataśo raktagaṇaiḥ snehairniṣecitam / | Kontext | 
	| RHT, 11, 3.2 | 
	| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Kontext | 
	| RHT, 11, 6.1 | 
	| raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / | Kontext | 
	| RHT, 11, 9.1 | 
	| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext | 
	| RHT, 8, 13.1 | 
	| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext | 
	| RHT, 9, 11.1 | 
	| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / | Kontext | 
	| RHT, 9, 15.1 | 
	| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Kontext | 
	| RPSudh, 1, 151.2 | 
	| tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // | Kontext |