| RCint, 8, 75.1 |
| ārabheta vidhānena kṛtakautukamaṅgalaḥ / | Kontext |
| RHT, 11, 1.1 |
| atha bījanirvāhaṇam ārabhyate / | Kontext |
| RKDh, 1, 2, 26.2 |
| atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / | Kontext |
| RRÅ, V.kh., 15, 45.1 |
| evaṃ trisaptadhā kuryāttato jāraṇamārabhet / | Kontext |
| RRÅ, V.kh., 4, 24.1 |
| ātape trīṇi vārāṇi tato jāraṇamārabhet / | Kontext |
| RRÅ, V.kh., 9, 46.2 |
| dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet // | Kontext |
| RRS, 11, 28.2 |
| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext |
| RSK, 1, 8.1 |
| palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ / | Kontext |