| RCint, 3, 217.2 |
| kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / | Kontext |
| RCint, 7, 45.1 |
| na krodhite na pittārte na klībe rājayakṣmaṇi / | Kontext |
| RMañj, 5, 17.1 |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Kontext |
| RMañj, 6, 259.2 |
| niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // | Kontext |
| RSK, 3, 7.1 |
| na deyaṃ krodhine klībe pittārte rājayakṣmiṇi / | Kontext |
| ŚdhSaṃh, 2, 12, 164.1 |
| triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / | Kontext |
| ŚdhSaṃh, 2, 12, 168.2 |
| bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 203.2 |
| niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // | Kontext |
| ŚdhSaṃh, 2, 12, 220.2 |
| bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam // | Kontext |