| ÅK, 1, 26, 139.2 |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Kontext |
| ÅK, 1, 26, 156.1 |
| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / | Kontext |
| RCūM, 14, 202.1 |
| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Kontext |
| RCūM, 5, 101.1 |
| yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / | Kontext |
| RCūM, 5, 102.2 |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Kontext |
| RCūM, 5, 103.1 |
| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Kontext |
| RRS, 10, 7.1 |
| yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca / | Kontext |
| RRS, 10, 8.2 |
| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Kontext |
| RRS, 10, 9.1 |
| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext |