| RCūM, 15, 1.1 |
| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Kontext |
| RHT, 11, 12.1 |
| nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / | Kontext |
| RPSudh, 2, 101.0 |
| prakāśito mayā samyak nātra kāryā vicāraṇā // | Kontext |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Kontext |
| RRÅ, V.kh., 18, 97.1 |
| karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / | Kontext |
| RRÅ, V.kh., 18, 98.1 |
| gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam / | Kontext |
| RRÅ, V.kh., 20, 119.2 |
| muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // | Kontext |