| ÅK, 2, 1, 278.1 | |
| dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / | Kontext |
| RCūM, 15, 25.1 | |
| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Kontext |
| RPSudh, 2, 107.2 | |
| karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / | Kontext |
| RPSudh, 2, 109.2 | |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |