| RAdhy, 1, 457.1 |
| śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / | Kontext |
| RCint, 6, 71.4 |
| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext |
| RCint, 8, 238.2 |
| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext |
| RMañj, 6, 312.2 |
| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext |
| RRS, 5, 3.2 |
| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Kontext |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext |
| RSK, 3, 7.2 |
| kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // | Kontext |