| MPālNigh, 4, 68.1 | 
	| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Kontext | 
	| RArṇ, 12, 349.2 | 
	| raṇe rājakule dyūte divye kāmye jayo bhavet / | Kontext | 
	| RCint, 7, 45.3 | 
	| garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // | Kontext | 
	| RPSudh, 2, 108.2 | 
	| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext | 
	| RPSudh, 5, 78.2 | 
	| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Kontext | 
	| RPSudh, 6, 40.2 | 
	| sevito balirājñā yaḥ prabhūtabalahetave // | Kontext | 
	| RPSudh, 7, 7.2 | 
	| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Kontext | 
	| RRĂ…, V.kh., 1, 76.1 | 
	| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext | 
	| RSK, 3, 8.1 | 
	| gurviṇībālavṛddheṣu na viṣaṃ rājamandire / | Kontext |