| ÅK, 2, 1, 296.1 |
| puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / | Kontext |
| BhPr, 1, 8, 71.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext |
| BhPr, 1, 8, 157.2 |
| kapardikā himā netrahitā sphoṭakṣayāpahā / | Kontext |
| BhPr, 2, 3, 124.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext |
| KaiNigh, 2, 59.1 |
| kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam / | Kontext |
| KaiNigh, 2, 81.2 |
| śophadāhakṣataharo hitaḥ śodhanaropaṇe // | Kontext |
| KaiNigh, 2, 138.1 |
| pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / | Kontext |
| MPālNigh, 4, 15.2 |
| śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // | Kontext |
| MPālNigh, 4, 33.1 |
| kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam / | Kontext |
| MPālNigh, 4, 62.2 |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Kontext |
| RArṇ, 6, 77.0 |
| klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ // | Kontext |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Kontext |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RCūM, 11, 52.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Kontext |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RHT, 5, 29.1 |
| rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / | Kontext |
| RMañj, 6, 53.2 |
| śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / | Kontext |
| RMañj, 6, 325.1 |
| śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / | Kontext |
| RMañj, 6, 340.1 |
| recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / | Kontext |
| RPSudh, 6, 75.2 |
| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Kontext |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RRS, 3, 66.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Kontext |
| RSK, 3, 8.2 |
| rasāyanarate dadyādghṛtakṣīrahitāśine // | Kontext |
| ŚdhSaṃh, 2, 12, 65.1 |
| kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 129.1 |
| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Kontext |