| ÅK, 2, 1, 187.2 | 
	| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext | 
	| RArṇ, 11, 209.1 | 
	| taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / | Kontext | 
	| RArṇ, 12, 46.1 | 
	| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Kontext | 
	| RArṇ, 12, 49.1 | 
	| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Kontext | 
	| RArṇ, 7, 17.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // | Kontext | 
	| RArṇ, 7, 42.2 | 
	| indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // | Kontext | 
	| RPSudh, 4, 41.0 | 
	| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Kontext | 
	| RRÅ, R.kh., 7, 28.1 | 
	| bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / | Kontext | 
	| RRÅ, V.kh., 13, 69.0 | 
	| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 74.2 | 
	| iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // | Kontext | 
	| RRÅ, V.kh., 14, 92.2 | 
	| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 8, 56.3 | 
	| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |