| RArṇ, 6, 34.1 |
| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Kontext |
| RArṇ, 8, 76.2 |
| koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // | Kontext |
| RCūM, 14, 151.1 |
| arjunākhyasya vṛkṣasya mahārājagirerapi / | Kontext |
| RMañj, 6, 221.1 |
| mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / | Kontext |
| RPSudh, 3, 49.2 |
| navamālyarjunaścaiva citrako bhṛṅgarājakaḥ // | Kontext |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext |
| RRÅ, R.kh., 8, 84.2 |
| apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // | Kontext |
| RRÅ, R.kh., 9, 16.2 |
| arjunasya tvacā peṣyā kāñjikenātilohitā // | Kontext |
| RRÅ, R.kh., 9, 18.1 |
| arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ / | Kontext |
| RRÅ, V.kh., 10, 16.2 |
| pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai // | Kontext |
| RRÅ, V.kh., 17, 3.2 |
| snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // | Kontext |
| RRÅ, V.kh., 4, 49.1 |
| arjunasya tvaco bhasma vāsābhasma samaṃ samam / | Kontext |
| RRS, 5, 176.1 |
| arjunasyākṣavṛkṣasya mahārājagirerapi / | Kontext |
| RSK, 3, 6.2 |
| lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam // | Kontext |