| ÅK, 2, 1, 276.2 | |
| rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // | Kontext |
| RHT, 11, 2.1 | |
| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext |
| RPSudh, 5, 42.2 | |
| tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 12, 30.2 | |
| svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / | Kontext |
| RRÅ, V.kh., 20, 4.1 | |
| koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / | Kontext |