| RājNigh, 13, 31.1 | 
	| śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī / | Kontext | 
	| RājNigh, 13, 53.1 | 
	| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / | Kontext | 
	| RājNigh, 13, 118.2 | 
	| mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // | Kontext | 
	| RājNigh, 13, 148.1 | 
	| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / | Kontext | 
	| RājNigh, 13, 161.1 | 
	| gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram / | Kontext | 
	| RājNigh, 13, 165.2 | 
	| avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // | Kontext | 
	| RājNigh, 13, 170.1 | 
	| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext | 
	| RPSudh, 6, 11.2 | 
	| yā lepitā śvetavastre raṅgabandhakarī hi sā // | Kontext | 
	| RRĂ…, V.kh., 19, 17.1 | 
	| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Kontext |