| RAdhy, 1, 293.2 |
| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext |
| RAdhy, 1, 446.1 |
| veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / | Kontext |
| RArṇ, 12, 93.1 |
| veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / | Kontext |
| RArṇ, 12, 94.2 |
| vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // | Kontext |
| RArṇ, 6, 95.1 |
| tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / | Kontext |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Kontext |
| RArṇ, 6, 100.1 |
| anena siddhakalkena veṣṭitaṃ bṛhatīphale / | Kontext |
| RArṇ, 6, 101.2 |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 107.2 |
| anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // | Kontext |
| RArṇ, 6, 111.1 |
| ekatra peṣayettattu kāntagolakaveṣṭitam / | Kontext |
| RArṇ, 6, 114.1 |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Kontext |
| RArṇ, 7, 25.2 |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Kontext |
| RPSudh, 6, 49.1 |
| vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 12, 23.1 |
| tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / | Kontext |
| RRÅ, V.kh., 14, 7.1 |
| tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / | Kontext |
| RRÅ, V.kh., 14, 62.1 |
| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Kontext |
| RRÅ, V.kh., 15, 42.1 |
| anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 15, 54.2 |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Kontext |
| RRÅ, V.kh., 15, 106.2 |
| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Kontext |
| RRÅ, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 20, 134.2 |
| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Kontext |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext |
| RRÅ, V.kh., 6, 107.1 |
| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Kontext |
| RRÅ, V.kh., 7, 5.2 |
| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RRÅ, V.kh., 9, 16.1 |
| mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 9, 61.2 |
| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Kontext |