| BhPr, 1, 8, 33.2 |
| yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| BhPr, 1, 8, 68.1 |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / | Kontext |
| BhPr, 2, 3, 81.1 |
| yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| BhPr, 2, 3, 119.1 |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / | Kontext |
| BhPr, 2, 3, 196.2 |
| mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // | Kontext |
| BhPr, 2, 3, 234.2 |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / | Kontext |
| BhPr, 2, 3, 253.2 |
| āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Kontext |
| KaiNigh, 2, 100.1 |
| snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt / | Kontext |
| MPālNigh, 4, 12.2 |
| jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| RājNigh, 13, 36.2 |
| kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // | Kontext |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Kontext |
| RPSudh, 6, 4.1 |
| nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / | Kontext |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Kontext |