| Ă…K, 1, 25, 22.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| BhPr, 1, 8, 2.2 |
| nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // | Kontext |
| BhPr, 1, 8, 35.0 |
| vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām // | Kontext |
| BhPr, 1, 8, 98.2 |
| ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt // | Kontext |
| RAdhy, 1, 243.2 |
| maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / | Kontext |
| RAdhy, 1, 299.1 |
| nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam / | Kontext |
| RAdhy, 1, 440.1 |
| nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / | Kontext |
| RArṇ, 14, 159.1 |
| bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam / | Kontext |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext |
| RājNigh, 13, 169.2 |
| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Kontext |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Kontext |
| RājNigh, 13, 213.2 |
| saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ // | Kontext |
| RājNigh, 13, 220.1 |
| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Kontext |
| RCūM, 10, 71.1 |
| trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam / | Kontext |
| RCūM, 10, 75.2 |
| nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // | Kontext |
| RCūM, 10, 116.1 |
| nṛmūtre meṣamūtre vā takre vā kāñjike tathā / | Kontext |
| RCūM, 12, 65.2 |
| durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // | Kontext |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
| RCūM, 14, 62.2 |
| jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // | Kontext |
| RCūM, 14, 71.2 |
| nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // | Kontext |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Kontext |
| RCūM, 14, 177.1 |
| ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Kontext |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext |
| RCūM, 15, 65.1 |
| aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / | Kontext |
| RCūM, 16, 8.2 |
| etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // | Kontext |
| RCūM, 4, 24.1 |
| sāritastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| RMañj, 1, 18.2 |
| mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // | Kontext |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Kontext |
| RMañj, 2, 61.2 |
| vardhante sarva evaite rasasevāvidhau nṛṇām // | Kontext |
| RMañj, 3, 55.1 |
| dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam / | Kontext |
| RMañj, 3, 76.1 |
| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Kontext |
| RMañj, 5, 70.2 |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext |
| RMañj, 6, 27.2 |
| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Kontext |
| RPSudh, 3, 9.1 |
| gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Kontext |
| RPSudh, 3, 34.2 |
| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Kontext |
| RPSudh, 5, 123.1 |
| kāṃjike vātha takre vā nṛmūtre meṣamūtrake / | Kontext |
| RPSudh, 7, 65.1 |
| kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / | Kontext |
| RRĂ…, R.kh., 1, 24.1 |
| sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / | Kontext |
| RRĂ…, V.kh., 18, 173.1 |
| śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / | Kontext |
| RRĂ…, V.kh., 19, 74.1 |
| ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / | Kontext |
| RRĂ…, V.kh., 19, 74.2 |
| drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // | Kontext |
| RRĂ…, V.kh., 2, 31.1 |
| pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ / | Kontext |
| RRĂ…, V.kh., 20, 95.2 |
| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Kontext |
| RRĂ…, V.kh., 3, 39.2 |
| nṛtaile gandhataile vā mriyate nātra saṃśayaḥ // | Kontext |
| RRĂ…, V.kh., 5, 44.1 |
| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Kontext |
| RRĂ…, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Kontext |
| RRĂ…, V.kh., 8, 138.1 |
| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Kontext |
| RRĂ…, V.kh., 9, 6.1 |
| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext |
| RRĂ…, V.kh., 9, 17.1 |
| svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / | Kontext |
| RRĂ…, V.kh., 9, 18.1 |
| samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / | Kontext |
| RRS, 11, 65.2 |
| sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // | Kontext |
| RRS, 2, 72.3 |
| triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam // | Kontext |
| RRS, 2, 148.1 |
| nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā / | Kontext |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext |
| RRS, 5, 148.3 |
| tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // | Kontext |
| RRS, 5, 208.1 |
| ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Kontext |
| RRS, 8, 21.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| RSK, 3, 12.2 |
| vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // | Kontext |