| Ă…K, 1, 25, 22.1 | 
	|   sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context | 
	| BhPr, 1, 8, 2.2 | 
	|   nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // | Context | 
	| BhPr, 1, 8, 35.0 | 
	|   vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām // | Context | 
	| BhPr, 1, 8, 98.2 | 
	|   ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt // | Context | 
	| RAdhy, 1, 243.2 | 
	|   maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / | Context | 
	| RAdhy, 1, 299.1 | 
	|   nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam / | Context | 
	| RAdhy, 1, 440.1 | 
	|   nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / | Context | 
	| RArṇ, 14, 159.1 | 
	|   bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam / | Context | 
	| RājNigh, 13, 11.2 | 
	|   prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Context | 
	| RājNigh, 13, 169.2 | 
	|   āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Context | 
	| RājNigh, 13, 178.1 | 
	|   vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Context | 
	| RājNigh, 13, 213.2 | 
	|   saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ // | Context | 
	| RājNigh, 13, 220.1 | 
	|   kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Context | 
	| RCūM, 10, 71.1 | 
	|   trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam / | Context | 
	| RCūM, 10, 75.2 | 
	|   nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // | Context | 
	| RCūM, 10, 116.1 | 
	|   nṛmūtre meṣamūtre vā takre vā kāñjike tathā / | Context | 
	| RCūM, 12, 65.2 | 
	|   durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // | Context | 
	| RCūM, 14, 23.1 | 
	|   etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context | 
	| RCūM, 14, 62.2 | 
	|   jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // | Context | 
	| RCūM, 14, 71.2 | 
	|   nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // | Context | 
	| RCūM, 14, 122.2 | 
	|   līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Context | 
	| RCūM, 14, 177.1 | 
	|   ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Context | 
	| RCūM, 14, 215.2 | 
	|   śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Context | 
	| RCūM, 15, 3.1 | 
	|   āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context | 
	| RCūM, 15, 65.1 | 
	|   aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / | Context | 
	| RCūM, 16, 8.2 | 
	|   etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // | Context | 
	| RCūM, 4, 24.1 | 
	|   sāritastena sūtendro vadane vidhṛto nṛṇām / | Context | 
	| RMañj, 1, 18.2 | 
	|   mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // | Context | 
	| RMañj, 2, 43.1 | 
	|   tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Context | 
	| RMañj, 2, 61.2 | 
	|   vardhante sarva evaite rasasevāvidhau nṛṇām // | Context | 
	| RMañj, 3, 55.1 | 
	|   dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam / | Context | 
	| RMañj, 3, 76.1 | 
	|   nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Context | 
	| RMañj, 5, 70.2 | 
	|   vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Context | 
	| RMañj, 6, 27.2 | 
	|   ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Context | 
	| RPSudh, 3, 9.1 | 
	|   gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Context | 
	| RPSudh, 3, 34.2 | 
	|   kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Context | 
	| RPSudh, 5, 123.1 | 
	|   kāṃjike vātha takre vā nṛmūtre meṣamūtrake / | Context | 
	| RPSudh, 7, 65.1 | 
	|   kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / | Context | 
	| RRĂ…, R.kh., 1, 24.1 | 
	|   sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / | Context | 
	| RRĂ…, V.kh., 18, 173.1 | 
	|   śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / | Context | 
	| RRĂ…, V.kh., 19, 74.1 | 
	|   ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / | Context | 
	| RRĂ…, V.kh., 19, 74.2 | 
	|   drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // | Context | 
	| RRĂ…, V.kh., 2, 31.1 | 
	|   pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ / | Context | 
	| RRĂ…, V.kh., 20, 95.2 | 
	|   nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Context | 
	| RRĂ…, V.kh., 3, 39.2 | 
	|   nṛtaile gandhataile vā mriyate nātra saṃśayaḥ // | Context | 
	| RRĂ…, V.kh., 5, 44.1 | 
	|   rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Context | 
	| RRĂ…, V.kh., 8, 16.1 | 
	|   sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Context | 
	| RRĂ…, V.kh., 8, 138.1 | 
	|   gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Context | 
	| RRĂ…, V.kh., 9, 6.1 | 
	|   bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Context | 
	| RRĂ…, V.kh., 9, 17.1 | 
	|   svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / | Context | 
	| RRĂ…, V.kh., 9, 18.1 | 
	|   samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / | Context | 
	| RRS, 11, 65.2 | 
	|   sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // | Context | 
	| RRS, 2, 72.3 | 
	|   triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam // | Context | 
	| RRS, 2, 148.1 | 
	|   nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā / | Context | 
	| RRS, 5, 19.1 | 
	|   etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context | 
	| RRS, 5, 148.3 | 
	|   tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // | Context | 
	| RRS, 5, 208.1 | 
	|   ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Context | 
	| RRS, 8, 21.1 | 
	|   sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context | 
	| RSK, 3, 12.2 | 
	|   vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // | Context |