| ÅK, 2, 1, 51.1 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Kontext |
| BhPr, 1, 8, 130.1 |
| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Kontext |
| BhPr, 1, 8, 172.1 |
| puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / | Kontext |
| BhPr, 1, 8, 175.1 |
| striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / | Kontext |
| BhPr, 1, 8, 176.1 |
| striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / | Kontext |
| RArṇ, 11, 187.2 |
| strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 12, 99.1 |
| raktakañcukikandaṃ tu strīstanyena tu peṣitam / | Kontext |
| RArṇ, 12, 337.2 |
| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Kontext |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Kontext |
| RArṇ, 13, 18.1 |
| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Kontext |
| RArṇ, 13, 18.2 |
| strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet // | Kontext |
| RArṇ, 14, 50.1 |
| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Kontext |
| RArṇ, 14, 153.1 |
| etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet / | Kontext |
| RArṇ, 14, 159.2 |
| bālavatsapurīṣaṃ ca strīstanyena ca peṣayet // | Kontext |
| RArṇ, 15, 38.3 |
| paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam / | Kontext |
| RArṇ, 15, 48.2 |
| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Kontext |
| RArṇ, 15, 51.2 |
| strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 61.1 |
| lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam / | Kontext |
| RArṇ, 15, 90.1 |
| bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / | Kontext |
| RArṇ, 15, 92.2 |
| bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // | Kontext |
| RArṇ, 15, 122.2 |
| strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet // | Kontext |
| RArṇ, 15, 183.1 |
| nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Kontext |
| RArṇ, 16, 2.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Kontext |
| RArṇ, 16, 3.1 |
| punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / | Kontext |
| RArṇ, 17, 6.2 |
| tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 12.2 |
| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Kontext |
| RArṇ, 17, 13.1 |
| śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 6, 77.0 |
| klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ // | Kontext |
| RArṇ, 6, 90.2 |
| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Kontext |
| RArṇ, 6, 91.1 |
| śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / | Kontext |
| RArṇ, 6, 92.2 |
| āraktarākāmūlaṃ vā strīstanyena tu peṣitam // | Kontext |
| RArṇ, 6, 99.2 |
| aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // | Kontext |
| RArṇ, 7, 9.3 |
| strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RArṇ, 7, 33.2 |
| mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // | Kontext |
| RArṇ, 7, 40.1 |
| ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / | Kontext |
| RArṇ, 8, 28.1 |
| cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / | Kontext |
| RArṇ, 8, 32.2 |
| bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // | Kontext |
| RArṇ, 8, 36.2 |
| milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // | Kontext |
| RArṇ, 8, 37.2 |
| strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // | Kontext |
| RājNigh, 13, 159.2 |
| vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // | Kontext |
| RCint, 3, 207.2 |
| strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // | Kontext |
| RCint, 3, 211.2 |
| dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // | Kontext |
| RCint, 4, 40.2 |
| soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RCint, 7, 56.1 |
| strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / | Kontext |
| RCint, 8, 212.2 |
| sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // | Kontext |
| RCint, 8, 215.2 |
| nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ // | Kontext |
| RCūM, 11, 33.3 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RCūM, 12, 23.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RCūM, 16, 12.2 |
| strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // | Kontext |
| RCūM, 16, 64.2 |
| śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / | Kontext |
| RCūM, 9, 2.1 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Kontext |
| RHT, 10, 12.1 |
| strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Kontext |
| RHT, 12, 3.2 |
| strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // | Kontext |
| RHT, 15, 12.2 |
| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RHT, 17, 4.2 |
| mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // | Kontext |
| RHT, 18, 43.1 |
| pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / | Kontext |
| RMañj, 3, 16.2 |
| puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // | Kontext |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RMañj, 3, 21.1 |
| strī tu striye pradātavyā klībe klībaṃ tathaiva ca / | Kontext |
| RMañj, 6, 284.2 |
| abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // | Kontext |
| RMañj, 6, 337.1 |
| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Kontext |
| RPSudh, 1, 134.1 |
| karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / | Kontext |
| RPSudh, 5, 133.2 |
| strīrogānhanti sarvāṃśca śvāsakāsapurogamān // | Kontext |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RRÅ, R.kh., 5, 22.2 |
| strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // | Kontext |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Kontext |
| RRÅ, V.kh., 13, 73.2 |
| strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / | Kontext |
| RRÅ, V.kh., 13, 84.3 |
| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Kontext |
| RRÅ, V.kh., 13, 95.2 |
| strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 18, 11.1 |
| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Kontext |
| RRÅ, V.kh., 18, 11.2 |
| strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // | Kontext |
| RRÅ, V.kh., 2, 31.2 |
| peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Kontext |
| RRÅ, V.kh., 3, 27.1 |
| ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / | Kontext |
| RRÅ, V.kh., 3, 46.1 |
| gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / | Kontext |
| RRÅ, V.kh., 3, 46.2 |
| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Kontext |
| RRÅ, V.kh., 4, 94.1 |
| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Kontext |
| RRÅ, V.kh., 7, 15.2 |
| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Kontext |
| RRÅ, V.kh., 7, 33.1 |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Kontext |
| RRÅ, V.kh., 7, 110.2 |
| śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // | Kontext |
| RRÅ, V.kh., 8, 34.1 |
| meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / | Kontext |
| RRÅ, V.kh., 8, 86.2 |
| strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // | Kontext |
| RRÅ, V.kh., 8, 87.1 |
| bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / | Kontext |
| RRÅ, V.kh., 9, 2.2 |
| strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // | Kontext |
| RRÅ, V.kh., 9, 5.2 |
| strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / | Kontext |
| RRÅ, V.kh., 9, 6.2 |
| bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / | Kontext |
| RRÅ, V.kh., 9, 8.1 |
| strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 9, 21.1 |
| meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / | Kontext |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Kontext |
| RRS, 11, 64.2 |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| RRS, 11, 108.2 |
| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Kontext |
| RRS, 3, 57.0 |
| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Kontext |
| RRS, 3, 72.2 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RRS, 4, 30.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RSK, 3, 12.2 |
| vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // | Kontext |