| BhPr, 1, 8, 164.2 |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext |
| BhPr, 1, 8, 165.1 |
| ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate / | Kontext |
| BhPr, 1, 8, 166.1 |
| ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca / | Kontext |
| BhPr, 1, 8, 166.3 |
| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Kontext |
| BhPr, 1, 8, 183.0 |
| vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham // | Kontext |
| BhPr, 1, 8, 186.1 |
| ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca / | Kontext |
| BhPr, 1, 8, 187.1 |
| kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / | Kontext |
| BhPr, 1, 8, 189.1 |
| guṇā yathaiva ratnānāmuparatneṣu te tathā / | Kontext |
| BhPr, 2, 3, 248.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext |
| KaiNigh, 2, 141.2 |
| māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā // | Kontext |
| MPālNigh, 4, 54.0 |
| gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā // | Kontext |
| RAdhy, 1, 175.1 |
| sphāṭikāntāni ratnāni jīryante cātivegataḥ / | Kontext |
| RArṇ, 1, 2.1 |
| kailāsaśikhare ramye nānāratnavibhūṣite / | Kontext |
| RArṇ, 11, 99.1 |
| hīramukhyāni ratnāni rasocchiṣṭāni kārayet / | Kontext |
| RArṇ, 11, 125.0 |
| tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // | Kontext |
| RArṇ, 11, 135.2 |
| sadratnaṃ lepayettena pradravet rasamadhyataḥ // | Kontext |
| RArṇ, 11, 137.1 |
| bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / | Kontext |
| RArṇ, 11, 151.1 |
| jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / | Kontext |
| RArṇ, 11, 153.2 |
| samaṃ hema daśāṃśena vajraratnāni jārayet // | Kontext |
| RArṇ, 11, 211.2 |
| divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // | Kontext |
| RArṇ, 12, 54.1 |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Kontext |
| RArṇ, 12, 55.1 |
| kaṅkālakhecarītaile vajraratnaṃ niṣecayet / | Kontext |
| RArṇ, 12, 56.3 |
| tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // | Kontext |
| RArṇ, 12, 148.0 |
| tathāca śatavedhi syād vidyāratnam anuttamam // | Kontext |
| RArṇ, 12, 341.1 |
| tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Kontext |
| RArṇ, 12, 345.1 |
| śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam / | Kontext |
| RArṇ, 12, 346.2 |
| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // | Kontext |
| RArṇ, 12, 347.3 |
| śivaśaktiśca deveśi ratnādiśivagā yathā // | Kontext |
| RArṇ, 12, 370.1 |
| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Kontext |
| RArṇ, 14, 39.2 |
| bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet // | Kontext |
| RArṇ, 14, 167.1 |
| ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi / | Kontext |
| RArṇ, 14, 169.1 |
| kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / | Kontext |
| RArṇ, 15, 201.2 |
| rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / | Kontext |
| RArṇ, 16, 15.1 |
| punastattu rasendrasya vajraratnāni jārayet / | Kontext |
| RArṇ, 16, 16.2 |
| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // | Kontext |
| RArṇ, 16, 18.0 |
| paścādratnāni deyāni dravanti salilaṃ yathā // | Kontext |
| RArṇ, 4, 52.2 |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RArṇ, 7, 57.1 |
| śvetadvīpe purā devi sarvaratnavibhūṣite / | Kontext |
| RArṇ, 7, 137.0 |
| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Kontext |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Kontext |
| RArṇ, 8, 1.2 |
| mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / | Kontext |
| RArṇ, 8, 10.2 |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext |
| RājNigh, 13, 5.3 |
| atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // | Kontext |
| RājNigh, 13, 142.2 |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext |
| RājNigh, 13, 144.1 |
| ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi / | Kontext |
| RājNigh, 13, 146.1 |
| rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / | Kontext |
| RājNigh, 13, 147.2 |
| ratnaprayogaprajñānāṃ rasāyanakaraṃ param // | Kontext |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Kontext |
| RājNigh, 13, 190.3 |
| vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā // | Kontext |
| RājNigh, 13, 196.1 |
| ittham etāni ratnāni tattaduddeśataḥ kramāt / | Kontext |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RājNigh, 13, 211.2 |
| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Kontext |
| RājNigh, 13, 219.1 |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Kontext |
| RCint, 4, 42.2 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // | Kontext |
| RCint, 7, 71.2 |
| vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // | Kontext |
| RCint, 7, 73.1 |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ / | Kontext |
| RCint, 7, 74.0 |
| vajravat sarvaratnāni śodhayenmārayet tathā // | Kontext |
| RCūM, 10, 102.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext |
| RCūM, 12, 1.2 |
| gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // | Kontext |
| RCūM, 12, 3.2 |
| sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // | Kontext |
| RCūM, 12, 27.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // | Kontext |
| RCūM, 12, 28.1 |
| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Kontext |
| RCūM, 12, 48.1 |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Kontext |
| RCūM, 12, 56.2 |
| vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // | Kontext |
| RCūM, 12, 60.1 |
| guṇavantyeva ratnāni jātimanti śubhāni ca / | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 12, 63.1 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Kontext |
| RCūM, 12, 66.2 |
| sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // | Kontext |
| RCūM, 12, 67.1 |
| ratnānām guṇagrāmaṃ samagraṃ satām / | Kontext |
| RCūM, 12, 67.2 |
| suratnamabravīt somo neti yadguṇitaṃ guṇī // | Kontext |
| RCūM, 12, 68.1 |
| varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / | Kontext |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |
| RCūM, 4, 116.1 |
| rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / | Kontext |
| RCūM, 9, 6.1 |
| ratnādijāraṇaścāpi sarvalohādijāraṇaḥ / | Kontext |
| RMañj, 3, 100.3 |
| vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // | Kontext |
| RMañj, 3, 102.1 |
| maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / | Kontext |
| RPSudh, 1, 3.2 |
| kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // | Kontext |
| RPSudh, 1, 8.2 |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Kontext |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext |
| RPSudh, 5, 114.2 |
| mahārase coparase dhāturatneṣu pārade / | Kontext |
| RPSudh, 7, 2.1 |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Kontext |
| RPSudh, 7, 20.1 |
| sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / | Kontext |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext |
| RPSudh, 7, 26.2 |
| nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // | Kontext |
| RPSudh, 7, 45.1 |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext |
| RPSudh, 7, 52.2 |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Kontext |
| RPSudh, 7, 53.0 |
| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Kontext |
| RPSudh, 7, 57.2 |
| vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // | Kontext |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext |
| RPSudh, 7, 62.2 |
| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // | Kontext |
| RPSudh, 7, 63.1 |
| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Kontext |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Kontext |
| RRÅ, V.kh., 1, 40.2 |
| kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // | Kontext |
| RRÅ, V.kh., 12, 33.2 |
| svarṇādiratnajātaiśca upahāraṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Kontext |
| RRÅ, V.kh., 17, 70.2 |
| lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ // | Kontext |
| RRÅ, V.kh., 17, 71.0 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // | Kontext |
| RRÅ, V.kh., 18, 1.2 |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext |
| RRÅ, V.kh., 18, 71.1 |
| ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / | Kontext |
| RRÅ, V.kh., 18, 175.2 |
| evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // | Kontext |
| RRÅ, V.kh., 18, 178.1 |
| ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 19, 109.2 |
| puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 2, 109.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext |
| RRS, 3, 3.2 |
| śvetadvīpe purā devi sarvaratnavibhūṣite / | Kontext |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Kontext |
| RRS, 4, 6.2 |
| gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // | Kontext |
| RRS, 4, 8.2 |
| surakṣyāṇi sujātīni ratnānyuktāni siddhaye // | Kontext |
| RRS, 4, 34.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ / | Kontext |
| RRS, 4, 34.3 |
| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Kontext |
| RRS, 4, 53.0 |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Kontext |
| RRS, 4, 62.2 |
| vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // | Kontext |
| RRS, 4, 66.1 |
| guṇavannavaratnāni jātimanti śubhāni ca / | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 4, 68.3 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Kontext |
| RRS, 4, 74.0 |
| kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // | Kontext |
| RRS, 4, 77.2 |
| ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // | Kontext |
| RRS, 5, 218.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |
| RRS, 8, 100.1 |
| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Kontext |
| RSK, 3, 13.1 |
| purā devaiśca daityaiśca mathito ratnasāgaraḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 90.2 |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 92.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext |