| ÅK, 1, 26, 205.2 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // | Kontext |
| RAdhy, 1, 83.2 |
| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext |
| RAdhy, 1, 107.1 |
| bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / | Kontext |
| RAdhy, 1, 196.1 |
| kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 285.1 |
| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Kontext |
| RAdhy, 1, 297.2 |
| karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // | Kontext |
| RAdhy, 1, 300.1 |
| karpareṣu navīneṣu gartānkṛtvātha hīrakān / | Kontext |
| RAdhy, 1, 314.1 |
| teṣu kāryā yatnena gartakāḥ / | Kontext |
| RPSudh, 10, 33.1 |
| prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 89.2 |
| tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // | Kontext |
| RRS, 10, 36.1 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / | Kontext |