| RArṇ, 11, 20.1 |
| etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 27.2 |
| pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // | Kontext |
| RHT, 4, 17.2 |
| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Kontext |
| RHT, 4, 18.2 |
| abhiṣavayogāccarati vrajati raso nātra sandehaḥ // | Kontext |