| RAdhy, 1, 85.1 | 
	| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext | 
	| RAdhy, 1, 281.1 | 
	| bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / | Kontext | 
	| RAdhy, 1, 281.2 | 
	| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext | 
	| RAdhy, 1, 284.2 | 
	| prākpramuktagartāyāṃ navadhā pūrvarītijā // | Kontext | 
	| RAdhy, 1, 443.2 | 
	| koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ // | Kontext | 
	| RHT, 14, 13.2 | 
	| madhye gartā kāryā sūtabhṛtācchāditā tadanu // | Kontext | 
	| RHT, 5, 39.1 | 
	| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext | 
	| RRĂ…, V.kh., 6, 75.2 | 
	| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Kontext |