| ÅK, 1, 25, 84.2 |
| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Kontext |
| ÅK, 1, 26, 173.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Kontext |
| RAdhy, 1, 448.2 |
| satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // | Kontext |
| RArṇ, 10, 13.1 |
| jalago jalarūpeṇa tvarito haṃsago bhavet / | Kontext |
| RArṇ, 10, 13.2 |
| malago malarūpeṇa sadhūmo dhūmago bhavet // | Kontext |
| RArṇ, 10, 29.2 |
| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Kontext |
| RArṇ, 12, 207.2 |
| rasarūpā mahāghorā asiddhānāṃ tu chedinī // | Kontext |
| RArṇ, 14, 35.1 |
| sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ / | Kontext |
| RArṇ, 14, 36.1 |
| svacchandagamano bhūtvā viśvarūpo bhavennaraḥ / | Kontext |
| RArṇ, 14, 55.1 |
| varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Kontext |
| RArṇ, 7, 32.0 |
| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Kontext |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Kontext |
| RCint, 4, 37.2 |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Kontext |
| RCint, 7, 18.2 |
| śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // | Kontext |
| RCint, 8, 211.2 |
| āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham // | Kontext |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Kontext |
| RCūM, 10, 77.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |
| RCūM, 10, 146.2 |
| nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // | Kontext |
| RCūM, 11, 54.2 |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Kontext |
| RCūM, 14, 4.2 |
| tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RCūM, 3, 8.2 |
| manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ // | Kontext |
| RCūM, 5, 122.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RHT, 15, 2.2 |
| paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // | Kontext |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Kontext |
| RKDh, 1, 1, 186.1 |
| kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / | Kontext |
| RPSudh, 1, 98.1 |
| sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / | Kontext |
| RPSudh, 10, 1.2 |
| tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // | Kontext |
| RPSudh, 10, 25.1 |
| pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RPSudh, 5, 30.2 |
| dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // | Kontext |
| RPSudh, 6, 23.1 |
| pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / | Kontext |
| RRÅ, R.kh., 1, 12.2 |
| mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // | Kontext |
| RRÅ, R.kh., 1, 33.2 |
| sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // | Kontext |
| RRÅ, V.kh., 17, 9.0 |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 21.1 |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 17, 21.2 |
| ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Kontext |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 17, 59.2 |
| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Kontext |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRS, 10, 27.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Kontext |
| RRS, 2, 128.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |
| RRS, 3, 50.0 |
| gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // | Kontext |
| RRS, 5, 5.2 |
| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RRS, 5, 23.1 |
| himālayādikūṭeṣu yadrūpaṃ jāyate hi tat / | Kontext |
| RRS, 7, 8.1 |
| kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ / | Kontext |
| RSK, 3, 16.1 |
| āhlādinī buddhirūpā yoge mantre ca siddhidā / | Kontext |