| ÅK, 1, 25, 10.2 | 
	| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // | Kontext | 
	| RArṇ, 13, 29.1 | 
	| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Kontext | 
	| RArṇ, 13, 30.1 | 
	| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Kontext | 
	| RArṇ, 14, 66.2 | 
	| tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // | Kontext | 
	| RArṇ, 14, 98.1 | 
	| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext | 
	| RArṇ, 14, 99.1 | 
	| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Kontext | 
	| RArṇ, 14, 102.1 | 
	| tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / | Kontext | 
	| RArṇ, 14, 104.2 | 
	| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Kontext | 
	| RArṇ, 14, 141.1 | 
	| tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu / | Kontext | 
	| RArṇ, 15, 83.2 | 
	| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / | Kontext | 
	| RArṇ, 15, 114.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Kontext | 
	| RArṇ, 15, 160.2 | 
	| hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // | Kontext | 
	| RArṇ, 16, 35.2 | 
	| vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā // | Kontext | 
	| RArṇ, 16, 36.2 | 
	| triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // | Kontext | 
	| RArṇ, 16, 37.1 | 
	| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / | Kontext | 
	| RArṇ, 16, 39.2 | 
	| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Kontext | 
	| RArṇ, 16, 43.1 | 
	| nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / | Kontext | 
	| RArṇ, 16, 45.1 | 
	| vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 50.2 | 
	| vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // | Kontext |