| RArṇ, 12, 25.1 | |
| tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / | Kontext |
| RArṇ, 14, 125.1 | |
| vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 8, 39.1 | |
| vāpitaṃ tāpyarasakasasyakairdaradena ca / | Kontext |
| RArṇ, 8, 44.1 | |
| vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / | Kontext |
| RArṇ, 8, 45.1 | |
| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / | Kontext |
| RArṇ, 8, 58.3 | |
| rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // | Kontext |
| RCūM, 4, 29.2 | |
| āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // | Kontext |