| RArṇ, 15, 189.1 | 
	| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Kontext | 
	| RArṇ, 16, 40.1 | 
	| yadvā vimalavaikrāntavaṅganāgāni rītikā / | Kontext | 
	| RArṇ, 16, 40.2 | 
	| saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ // | Kontext | 
	| RArṇ, 16, 48.1 | 
	| vimalena ca nāgena kāpālī parameśvarī / | Kontext | 
	| RArṇ, 7, 2.2 | 
	| mākṣiko vimalaḥ śailaś capalo rasakastathā / | Kontext | 
	| RArṇ, 7, 5.2 | 
	| vimalastrividho devi śuklaḥ pītaśca lohitaḥ // | Kontext | 
	| RArṇ, 7, 6.2 | 
	| kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā / | Kontext | 
	| RArṇ, 7, 16.1 | 
	| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 8, 33.2 | 
	| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Kontext | 
	| RArṇ, 8, 45.1 | 
	| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / | Kontext | 
	| RArṇ, 8, 58.2 | 
	| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Kontext | 
	| RArṇ, 8, 59.1 | 
	| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Kontext | 
	| RArṇ, 8, 70.1 | 
	| tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / | Kontext | 
	| RArṇ, 8, 72.1 | 
	| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Kontext | 
	| RājNigh, 13, 139.1 | 
	| vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam / | Kontext | 
	| RājNigh, 13, 140.1 | 
	| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / | Kontext | 
	| RCint, 7, 109.2 | 
	| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Kontext | 
	| RCūM, 10, 1.1 | 
	| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Kontext | 
	| RCūM, 10, 85.1 | 
	| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / | Kontext | 
	| RCūM, 10, 86.2 | 
	| marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // | Kontext | 
	| RCūM, 10, 88.1 | 
	| āṭarūṣajalasvinno vimalo vimalo bhavet / | Kontext | 
	| RCūM, 10, 90.1 | 
	| ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / | Kontext | 
	| RHT, 11, 6.1 | 
	| raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / | Kontext | 
	| RHT, 18, 2.1 | 
	| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext | 
	| RHT, 18, 13.1 | 
	| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext | 
	| RHT, 18, 25.1 | 
	| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Kontext | 
	| RHT, 18, 28.1 | 
	| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Kontext | 
	| RHT, 18, 41.2 | 
	| rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // | Kontext | 
	| RHT, 5, 27.2 | 
	| kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // | Kontext | 
	| RHT, 5, 29.2 | 
	| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // | Kontext | 
	| RHT, 9, 12.1 | 
	| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / | Kontext | 
	| RMañj, 3, 79.2 | 
	| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Kontext | 
	| RPSudh, 5, 2.1 | 
	| krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / | Kontext | 
	| RPSudh, 5, 95.2 | 
	| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Kontext | 
	| RRÅ, V.kh., 10, 10.1 | 
	| lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / | Kontext | 
	| RRÅ, V.kh., 3, 86.1 | 
	| suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / | Kontext | 
	| RRÅ, V.kh., 5, 7.1 | 
	| evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ / | Kontext | 
	| RRS, 2, 1.1 | 
	| abhravaikrāntamākṣīkavimalādrijasasyakam / | Kontext | 
	| RRS, 2, 89.1 | 
	| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / | Kontext | 
	| RRS, 2, 90.2 | 
	| marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // | Kontext | 
	| RRS, 2, 92.1 | 
	| āṭarūṣajale svinno vimalo vimalo bhavet / | Kontext | 
	| RRS, 2, 92.3 | 
	| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Kontext | 
	| RRS, 2, 95.1 | 
	| ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / | Kontext | 
	| RRS, 2, 96.1 | 
	| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / | Kontext | 
	| RRS, 5, 184.2 | 
	| pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // | Kontext |