| RArṇ, 12, 350.1 | 
	| vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / | Kontext | 
	| RArṇ, 16, 17.2 | 
	| vajrāṇi padmarāgāśca rājāvartādisasyakam / | Kontext | 
	| RArṇ, 4, 51.1 | 
	| ayaskānte dhūmravarṇā sasyake lohitā bhavet / | Kontext | 
	| RArṇ, 6, 67.1 | 
	| bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / | Kontext | 
	| RArṇ, 7, 2.3 | 
	| sasyako daradaścaiva srotoñjanam athāṣṭakam / | Kontext | 
	| RArṇ, 7, 13.3 | 
	| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Kontext | 
	| RArṇ, 7, 39.3 | 
	| svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ // | Kontext | 
	| RArṇ, 7, 40.1 | 
	| ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / | Kontext | 
	| RArṇ, 7, 43.1 | 
	| ekadhā sasyakas tasmāt dhmāto nipatito bhavet / | Kontext | 
	| RArṇ, 7, 45.0 | 
	| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // | Kontext | 
	| RArṇ, 8, 3.1 | 
	| sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ / | Kontext | 
	| RArṇ, 8, 39.1 | 
	| vāpitaṃ tāpyarasakasasyakairdaradena ca / | Kontext | 
	| RArṇ, 8, 58.2 | 
	| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Kontext | 
	| RCūM, 10, 72.2 | 
	| tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // | Kontext | 
	| RCūM, 10, 75.1 | 
	| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Kontext | 
	| RCūM, 10, 75.2 | 
	| nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // | Kontext | 
	| RCūM, 10, 77.2 | 
	| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext | 
	| RHT, 10, 1.2 | 
	| vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / | Kontext | 
	| RHT, 10, 7.1 | 
	| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Kontext | 
	| RHT, 12, 2.1 | 
	| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext | 
	| RHT, 5, 23.2 | 
	| bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam // | Kontext | 
	| RHT, 8, 7.1 | 
	| kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / | Kontext | 
	| RHT, 9, 4.1 | 
	| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Kontext | 
	| RHT, 9, 11.1 | 
	| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / | Kontext | 
	| RPSudh, 5, 2.2 | 
	| rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake / | Kontext | 
	| RPSudh, 5, 70.1 | 
	| ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate / | Kontext | 
	| RPSudh, 5, 71.2 | 
	| dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // | Kontext | 
	| RPSudh, 5, 73.2 | 
	| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // | Kontext | 
	| RRÅ, V.kh., 1, 59.1 | 
	| hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / | Kontext | 
	| RRÅ, V.kh., 13, 73.1 | 
	| sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ / | Kontext | 
	| RRÅ, V.kh., 3, 95.2 | 
	| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Kontext | 
	| RRS, 2, 1.1 | 
	| abhravaikrāntamākṣīkavimalādrijasasyakam / | Kontext | 
	| RRS, 2, 119.3 | 
	| tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // | Kontext | 
	| RRS, 2, 123.0 | 
	| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // | Kontext | 
	| RRS, 2, 124.2 | 
	| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Kontext | 
	| RRS, 2, 126.1 | 
	| sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam / | Kontext | 
	| RRS, 2, 128.2 | 
	| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |