| ÅK, 1, 25, 90.1 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / | Kontext |
| ÅK, 1, 26, 198.2 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // | Kontext |
| BhPr, 1, 8, 138.2 |
| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Kontext |
| BhPr, 1, 8, 139.1 |
| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Kontext |
| BhPr, 2, 3, 34.2 |
| vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // | Kontext |
| BhPr, 2, 3, 59.1 |
| sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Kontext |
| BhPr, 2, 3, 126.0 |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // | Kontext |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Kontext |
| RAdhy, 1, 7.2 |
| tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // | Kontext |
| RAdhy, 1, 127.1 |
| yavaciñcikātoyena svedayan svedayed budhaḥ / | Kontext |
| RAdhy, 1, 131.2 |
| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // | Kontext |
| RAdhy, 1, 133.1 |
| evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / | Kontext |
| RAdhy, 1, 148.2 |
| sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // | Kontext |
| RAdhy, 1, 242.1 |
| nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / | Kontext |
| RAdhy, 1, 250.2 |
| śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / | Kontext |
| RAdhy, 1, 275.2 |
| jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // | Kontext |
| RAdhy, 1, 291.2 |
| vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Kontext |
| RAdhy, 1, 316.1 |
| sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / | Kontext |
| RAdhy, 1, 398.1 |
| dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ / | Kontext |
| RArṇ, 10, 8.1 |
| mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / | Kontext |
| RArṇ, 10, 43.0 |
| tasmād ebhiḥ samopetairmardayet pātayed budhaḥ // | Kontext |
| RArṇ, 12, 21.2 |
| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // | Kontext |
| RArṇ, 12, 134.0 |
| kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // | Kontext |
| RArṇ, 12, 153.2 |
| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 12, 169.1 |
| tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / | Kontext |
| RArṇ, 12, 208.2 |
| punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ // | Kontext |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Kontext |
| RArṇ, 14, 20.1 |
| mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ / | Kontext |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Kontext |
| RArṇ, 15, 27.2 |
| samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 15, 142.1 |
| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / | Kontext |
| RArṇ, 15, 143.1 |
| yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / | Kontext |
| RArṇ, 15, 149.0 |
| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 15, 154.1 |
| samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / | Kontext |
| RArṇ, 16, 86.2 |
| gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // | Kontext |
| RArṇ, 17, 56.2 |
| ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ // | Kontext |
| RArṇ, 17, 144.2 |
| taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Kontext |
| RArṇ, 4, 48.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Kontext |
| RArṇ, 7, 74.2 |
| kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // | Kontext |
| RArṇ, 7, 76.2 |
| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Kontext |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext |
| RājNigh, 13, 188.2 |
| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // | Kontext |
| RājNigh, 13, 208.2 |
| yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext |
| RCint, 2, 10.0 |
| kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Kontext |
| RCint, 3, 222.2 |
| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // | Kontext |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Kontext |
| RCint, 7, 90.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext |
| RCint, 8, 72.2 |
| aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // | Kontext |
| RCūM, 10, 110.1 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Kontext |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext |
| RCūM, 4, 90.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RHT, 18, 24.2 |
| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // | Kontext |
| RKDh, 1, 1, 42.1 |
| etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / | Kontext |
| RKDh, 1, 1, 219.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / | Kontext |
| RMañj, 2, 10.3 |
| dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ // | Kontext |
| RMañj, 2, 52.2 |
| dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // | Kontext |
| RMañj, 3, 66.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext |
| RMañj, 6, 16.1 |
| pippalīdaśakairvāpi madhunā lehayed budhaḥ / | Kontext |
| RMañj, 6, 68.1 |
| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / | Kontext |
| RPSudh, 1, 58.1 |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext |
| RPSudh, 1, 106.2 |
| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // | Kontext |
| RPSudh, 2, 36.1 |
| vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / | Kontext |
| RPSudh, 2, 80.2 |
| cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext |
| RPSudh, 4, 101.2 |
| nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // | Kontext |
| RPSudh, 5, 26.1 |
| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / | Kontext |
| RPSudh, 5, 118.2 |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Kontext |
| RPSudh, 6, 72.2 |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Kontext |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext |
| RRÅ, R.kh., 8, 32.2 |
| aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Kontext |
| RRÅ, R.kh., 8, 62.2 |
| kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // | Kontext |
| RRÅ, V.kh., 11, 36.2 |
| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 14, 88.1 |
| saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ / | Kontext |
| RRÅ, V.kh., 20, 41.2 |
| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Kontext |
| RRÅ, V.kh., 4, 117.1 |
| siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ / | Kontext |
| RRS, 11, 99.2 |
| kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // | Kontext |
| RRS, 2, 118.2 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Kontext |
| RRS, 3, 109.2 |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // | Kontext |
| RRS, 5, 30.2 |
| aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Kontext |
| RRS, 8, 70.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RSK, 1, 8.2 |
| tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Kontext |
| RSK, 2, 17.2 |
| dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 1.2 |
| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 28.2 |
| sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 2.2 |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // | Kontext |
| ŚdhSaṃh, 2, 12, 11.1 |
| adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 28.2 |
| evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 58.1 |
| māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 98.2 |
| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 278.2 |
| madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 292.1 |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / | Kontext |