| ÅK, 1, 26, 140.1 |
| sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 1, 26, 141.1 |
| dhūpayantramidaṃ devi nandinā parikīrtitam / | Context |
| BhPr, 1, 8, 107.1 |
| śvetadvīpe purā devyā krīḍantyā rajasāplutam / | Context |
| RArṇ, 1, 3.2 |
| praṇamya śirasā devī pārvatī paripṛcchati // | Context |
| RArṇ, 1, 4.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 7.3 |
| sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // | Context |
| RArṇ, 1, 9.2 |
| piṇḍe tu patite devi gardabho'pi vimucyate // | Context |
| RArṇ, 1, 17.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 20.2 |
| tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Context |
| RArṇ, 1, 21.1 |
| acirājjāyate devi śarīram ajarāmaram / | Context |
| RArṇ, 1, 22.1 |
| satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / | Context |
| RArṇ, 1, 25.2 |
| na sidhyati raso devi pibanti mṛgatṛṣṇikām // | Context |
| RArṇ, 1, 32.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 34.2 |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Context |
| RArṇ, 1, 35.1 |
| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Context |
| RArṇ, 1, 36.1 |
| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / | Context |
| RArṇ, 1, 50.1 |
| śvāno'yaṃ jāyate devi yāvat janmasahasrakam / | Context |
| RArṇ, 10, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Context |
| RArṇ, 10, 9.0 |
| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // | Context |
| RArṇ, 10, 14.1 |
| anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / | Context |
| RArṇ, 10, 23.2 |
| vasubhaṇṭādibhirdevi rasarājo na hīyate // | Context |
| RArṇ, 10, 30.0 |
| śṛṇu devi pravakṣyāmi karmayogasya vistaram // | Context |
| RArṇ, 10, 35.1 |
| dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam / | Context |
| RArṇ, 10, 41.2 |
| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Context |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Context |
| RArṇ, 10, 50.0 |
| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // | Context |
| RArṇ, 10, 59.3 |
| svedanāddīpito devi grāsārthī jāyate rasaḥ // | Context |
| RArṇ, 11, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 11, 3.1 |
| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / | Context |
| RArṇ, 11, 4.1 |
| khallastu pīṭhikā devi rasendro liṅgamucyate / | Context |
| RArṇ, 11, 14.1 |
| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Context |
| RArṇ, 11, 16.2 |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Context |
| RArṇ, 11, 18.3 |
| marditaṃ carate devi seyaṃ samukhajāraṇā // | Context |
| RArṇ, 11, 22.1 |
| anena sakalaṃ devi cāraṇāvastu bhāvayet / | Context |
| RArṇ, 11, 29.1 |
| gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / | Context |
| RArṇ, 11, 35.2 |
| navavāraṃ tato devi lohapātre tu jārayet // | Context |
| RArṇ, 11, 45.1 |
| catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā / | Context |
| RArṇ, 11, 47.2 |
| sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // | Context |
| RArṇ, 11, 48.1 |
| nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam / | Context |
| RArṇ, 11, 48.2 |
| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // | Context |
| RArṇ, 11, 72.1 |
| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Context |
| RArṇ, 11, 79.1 |
| kumārastu raso devi na samartho rasāyane / | Context |
| RArṇ, 11, 79.2 |
| yauvanastho raso devi kṣamo dehasya rakṣaṇe // | Context |
| RArṇ, 11, 90.0 |
| śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // | Context |
| RArṇ, 11, 116.2 |
| tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // | Context |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Context |
| RArṇ, 11, 137.2 |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Context |
| RArṇ, 11, 140.2 |
| dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // | Context |
| RArṇ, 11, 143.1 |
| tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet / | Context |
| RArṇ, 11, 156.1 |
| caturguṇe'yutaṃ devi krameṇānena vardhayet / | Context |
| RArṇ, 11, 163.2 |
| gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // | Context |
| RArṇ, 11, 172.2 |
| catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // | Context |
| RArṇ, 11, 178.1 |
| garbhadrutirna ceddevi varṇikādvayagandhayoḥ / | Context |
| RArṇ, 11, 181.2 |
| karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // | Context |
| RArṇ, 11, 212.1 |
| rañjanaṃ ca tato devi jāraṇā cānusāraṇā / | Context |
| RArṇ, 12, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 12, 4.2 |
| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Context |
| RArṇ, 12, 6.3 |
| yantre vidyādhare devi gaganaṃ tatra jārayet // | Context |
| RArṇ, 12, 7.2 |
| samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Context |
| RArṇ, 12, 8.1 |
| niśācararase devi gandhakaṃ bhāvayettataḥ / | Context |
| RArṇ, 12, 22.0 |
| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // | Context |
| RArṇ, 12, 38.2 |
| tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // | Context |
| RArṇ, 12, 40.2 |
| tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // | Context |
| RArṇ, 12, 42.1 |
| jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Context |
| RArṇ, 12, 42.3 |
| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Context |
| RArṇ, 12, 44.2 |
| svarase mardayet paścāt pannagaṃ devi secayet // | Context |
| RArṇ, 12, 45.2 |
| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Context |
| RArṇ, 12, 57.2 |
| koṭivedhī raso devi lohānyaṣṭau ca vidhyati // | Context |
| RArṇ, 12, 59.2 |
| mantrasiṃhāsanī nāma dvitīyā devi khecarī / | Context |
| RArṇ, 12, 61.1 |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Context |
| RArṇ, 12, 79.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 12, 80.2 |
| divyauṣadhyā yadā devi rasendro mūrchito bhavet / | Context |
| RArṇ, 12, 90.0 |
| gajārisparśanāddevi kṣmāpālena ca badhyate // | Context |
| RArṇ, 12, 93.2 |
| mārayet pannagaṃ devi śakragopanibhaṃ bhavet // | Context |
| RArṇ, 12, 95.1 |
| tattāraṃ mriyate devi sindūrāruṇasaṃnibham / | Context |
| RArṇ, 12, 124.3 |
| lakṣayojanato devi sā jñeyā sthalapadminī // | Context |
| RArṇ, 12, 156.0 |
| kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // | Context |
| RArṇ, 12, 181.1 |
| devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / | Context |
| RArṇ, 12, 188.3 |
| devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // | Context |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Context |
| RArṇ, 12, 218.1 |
| anena vidhinā devi nāgaḥ sindūratāṃ vrajet / | Context |
| RArṇ, 12, 222.2 |
| yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // | Context |
| RArṇ, 12, 233.1 |
| śukreṇārādhito devi prāg ahaṃ suravandite / | Context |
| RArṇ, 12, 241.1 |
| balipuṣpopahāreṇa tato devīṃ samarcayet / | Context |
| RArṇ, 12, 261.2 |
| tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Context |
| RArṇ, 12, 272.1 |
| dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / | Context |
| RArṇ, 12, 281.3 |
| anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // | Context |
| RArṇ, 12, 286.2 |
| tasya paścimato devi yojanadvitaye punaḥ / | Context |
| RArṇ, 12, 297.2 |
| māsena śāstrasampattiṃ jñātvā devi balābalam / | Context |
| RArṇ, 12, 302.1 |
| athavā sūtakaṃ devi vāriṇā saha mardayet / | Context |
| RArṇ, 12, 344.1 |
| tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam / | Context |
| RArṇ, 12, 356.1 |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Context |
| RArṇ, 12, 360.2 |
| varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // | Context |
| RArṇ, 12, 363.2 |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Context |
| RArṇ, 13, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 13, 5.2 |
| vasudehakaro devi sāmānyo hi bhavedayam // | Context |
| RArṇ, 13, 15.0 |
| drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // | Context |
| RArṇ, 14, 6.3 |
| khoṭastu jāyate devi śatavedhī mahārasaḥ // | Context |
| RArṇ, 14, 46.2 |
| tadbhasmasūtakaṃ devi sarvaroganibarhaṇam // | Context |
| RArṇ, 14, 117.1 |
| sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet / | Context |
| RArṇ, 15, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 15, 8.2 |
| eṣa devi raso divyo dehadravyakaro bhavet // | Context |
| RArṇ, 15, 10.1 |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Context |
| RArṇ, 15, 19.2 |
| bhavedagnisaho devi tato rasavaro bhavet // | Context |
| RArṇ, 15, 35.2 |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Context |
| RArṇ, 15, 40.2 |
| dinamekamidaṃ devi mardayitvā mṛto bhavet // | Context |
| RArṇ, 15, 47.2 |
| pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // | Context |
| RArṇ, 15, 58.1 |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 60.1 |
| hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / | Context |
| RArṇ, 15, 69.1 |
| tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / | Context |
| RArṇ, 15, 80.2 |
| sarvavyādhiharo devi palaike tasya bhakṣite // | Context |
| RArṇ, 15, 82.0 |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // | Context |
| RArṇ, 15, 84.1 |
| cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / | Context |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Context |
| RArṇ, 15, 100.2 |
| āraṇyopalake devi dāpayecca puṭatrayam // | Context |
| RArṇ, 15, 118.1 |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Context |
| RArṇ, 15, 127.2 |
| puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // | Context |
| RArṇ, 15, 132.2 |
| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Context |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Context |
| RArṇ, 15, 177.1 |
| mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt / | Context |
| RArṇ, 16, 1.2 |
| śrīdevyuvāca / | Context |
| RArṇ, 16, 8.1 |
| baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / | Context |
| RArṇ, 16, 19.1 |
| dolāyāṃ svedayeddevi viḍayogena jārayet / | Context |
| RArṇ, 16, 22.2 |
| tatkṣepājjāyate devi viḍayogena jāraṇam // | Context |
| RArṇ, 16, 41.1 |
| eṣāmanyatamaṃ devi pūrvakalpasamanvitam / | Context |
| RArṇ, 16, 72.2 |
| nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // | Context |
| RArṇ, 16, 73.2 |
| tattāraṃ jāyate devi devābharaṇamuttamam // | Context |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Context |
| RArṇ, 17, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 17, 5.2 |
| anena vidhinā devi bhaveddvedhā tu vedhakaḥ // | Context |
| RArṇ, 17, 45.2 |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 54.0 |
| kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // | Context |
| RArṇ, 17, 64.3 |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // | Context |
| RArṇ, 17, 89.0 |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context |
| RArṇ, 17, 119.2 |
| paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // | Context |
| RArṇ, 17, 165.2 |
| samānaṃ kurute devi praviśandehalohayoḥ // | Context |
| RArṇ, 4, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 4, 15.2 |
| mūṣāyantramidaṃ devi jārayedgaganādikam // | Context |
| RArṇ, 4, 48.2 |
| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RArṇ, 4, 50.2 |
| śaile tu dhūsarā devi āyase kapilaprabhā // | Context |
| RArṇ, 5, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 5, 28.3 |
| pañcaratnamidaṃ devi rasaśodhanajāraṇe // | Context |
| RArṇ, 6, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 6, 2.2 |
| kadācidgirijā devī haraṃ dṛṣṭvā manoharam / | Context |
| RArṇ, 6, 5.2 |
| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Context |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Context |
| RArṇ, 6, 20.2 |
| drāvayedgaganaṃ devi lohāni sakalāni ca // | Context |
| RArṇ, 6, 23.2 |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Context |
| RArṇ, 6, 44.2 |
| uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // | Context |
| RArṇ, 6, 66.1 |
| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Context |
| RArṇ, 6, 96.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 99.2 |
| aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // | Context |
| RArṇ, 6, 101.2 |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Context |
| RArṇ, 6, 108.2 |
| dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // | Context |
| RArṇ, 6, 109.1 |
| eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 109.2 |
| ekamāse gate devi guṇapattrasamaṃ bhavet // | Context |
| RArṇ, 6, 110.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 119.2 |
| dolāyāṃ svedayeddevi jāyate rasavad yathā // | Context |
| RArṇ, 6, 123.0 |
| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Context |
| RArṇ, 6, 129.1 |
| yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / | Context |
| RArṇ, 6, 137.2 |
| svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // | Context |
| RArṇ, 7, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 7, 5.2 |
| vimalastrividho devi śuklaḥ pītaśca lohitaḥ // | Context |
| RArṇ, 7, 57.1 |
| śvetadvīpe purā devi sarvaratnavibhūṣite / | Context |
| RArṇ, 7, 67.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Context |
| RArṇ, 7, 85.1 |
| rājāvarto dvidhā devi gulikācūrṇabhedataḥ // | Context |
| RArṇ, 7, 100.1 |
| raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Context |
| RArṇ, 7, 111.0 |
| nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // | Context |
| RArṇ, 7, 120.2 |
| āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Context |
| RArṇ, 7, 132.1 |
| cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / | Context |
| RArṇ, 7, 153.2 |
| etallohadvayaṃ devi viśeṣād deharakṣaṇam // | Context |
| RArṇ, 8, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 8, 5.2 |
| ayutaṃ darade devi śilāyāṃ dvisahasrakam // | Context |
| RArṇ, 8, 20.3 |
| pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // | Context |
| RArṇ, 8, 23.2 |
| tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam / | Context |
| RArṇ, 8, 81.2 |
| tailaṃ vipācayeddevi tena bījāni rañjayet // | Context |
| RArṇ, 9, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 9, 3.2 |
| puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // | Context |
| RArṇ, 9, 6.1 |
| ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / | Context |
| RCint, 3, 43.1 |
| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / | Context |
| RCint, 3, 43.2 |
| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Context |
| RCint, 3, 49.3 |
| avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // | Context |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context |
| RCint, 3, 72.2 |
| eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // | Context |
| RCint, 3, 98.2 |
| sākalyena careddevi garbhadrāvī bhavedrasaḥ // | Context |
| RCint, 3, 188.2 |
| na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // | Context |
| RCint, 3, 194.1 |
| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Context |
| RCint, 3, 202.1 |
| nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / | Context |
| RCint, 3, 211.2 |
| dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // | Context |
| RCint, 3, 218.2 |
| śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam // | Context |
| RKDh, 1, 1, 219.2 |
| lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RMañj, 1, 11.2 |
| devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // | Context |
| RMañj, 1, 13.2 |
| nirālasyaḥ svadharmajño devyārādhanatatparaḥ // | Context |
| RMañj, 2, 6.2 |
| samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // | Context |
| RMañj, 2, 9.2 |
| puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // | Context |
| RMañj, 3, 4.1 |
| śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / | Context |
| RRÅ, R.kh., 1, 13.1 |
| vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / | Context |
| RRÅ, R.kh., 1, 14.1 |
| sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / | Context |
| RRÅ, R.kh., 1, 14.2 |
| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Context |
| RRÅ, V.kh., 1, 3.1 |
| natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / | Context |
| RRÅ, V.kh., 1, 13.2 |
| devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // | Context |
| RRÅ, V.kh., 1, 37.1 |
| anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / | Context |
| RRS, 11, 41.2 |
| pātayed athavā devi vraṇaghno yakṣalocanaiḥ // | Context |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context |
| RRS, 3, 3.2 |
| śvetadvīpe purā devi sarvaratnavibhūṣite / | Context |
| RRS, 3, 13.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Context |