| ÅK, 1, 26, 82.2 | 
	|   dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // | Kontext | 
	| BhPr, 1, 8, 33.3 | 
	|   cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext | 
	| BhPr, 2, 3, 81.2 | 
	|   cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext | 
	| BhPr, 2, 3, 234.3 | 
	|   viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Kontext | 
	| MPālNigh, 4, 12.3 | 
	|   cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext | 
	| RArṇ, 14, 172.2 | 
	|   drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Kontext | 
	| RArṇ, 15, 33.1 | 
	|   vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / | Kontext | 
	| RArṇ, 15, 206.1 | 
	|   udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext | 
	| RArṇ, 17, 30.2 | 
	|   tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // | Kontext | 
	| RArṇ, 17, 32.1 | 
	|   tadā tasya rasendrasya melanaṃ paramaṃ matam / | Kontext | 
	| RCint, 3, 204.2 | 
	|   samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Kontext | 
	| RCūM, 10, 2.1 | 
	|   gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext | 
	| RCūM, 10, 98.1 | 
	|   sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Kontext | 
	| RCūM, 14, 28.2 | 
	|   khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext | 
	| RCūM, 14, 185.2 | 
	|   sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RCūM, 5, 84.1 | 
	|   dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / | Kontext | 
	| RPSudh, 3, 8.2 | 
	|   pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Kontext | 
	| RPSudh, 3, 21.2 | 
	|   sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Kontext | 
	| RPSudh, 3, 26.1 | 
	|   sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Kontext | 
	| RPSudh, 3, 34.2 | 
	|   kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Kontext | 
	| RPSudh, 5, 91.2 | 
	|   melanaṃ kurute lohe paramaṃ ca rasāyanam // | Kontext | 
	| RPSudh, 5, 105.2 | 
	|   rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Kontext | 
	| RPSudh, 6, 86.2 | 
	|   vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Kontext | 
	| RRÅ, R.kh., 7, 41.2 | 
	|   śudhyante nātra sandehaḥ sarveṣu paramā amī // | Kontext | 
	| RRÅ, V.kh., 12, 52.2 | 
	|   etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext | 
	| RRÅ, V.kh., 17, 1.2 | 
	|   nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext | 
	| RRÅ, V.kh., 18, 106.0 | 
	|   vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Kontext | 
	| RRÅ, V.kh., 19, 80.2 | 
	|   tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // | Kontext | 
	| RRÅ, V.kh., 20, 143.1 | 
	|   siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext | 
	| RRÅ, V.kh., 3, 128.1 | 
	|   vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext | 
	| RRS, 2, 2.2 | 
	|   gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext | 
	| RRS, 2, 104.2 | 
	|   sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // | Kontext | 
	| RRS, 5, 23.2 | 
	|   khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext | 
	| RRS, 5, 219.2 | 
	|   tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 288.1 | 
	|   balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Kontext |