| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nĀṝṇāṃ dhāraṇāt // | Kontext |
| RājNigh, 13, 169.2 |
| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Kontext |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext |
| RCūM, 10, 63.1 |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RCūM, 12, 53.1 |
| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RMañj, 3, 34.1 |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext |
| RPSudh, 5, 63.2 |
| vegaprado vīryakartā prajñāvarṇau karoti hi // | Kontext |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext |
| RRS, 2, 54.1 |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RRS, 4, 59.1 |
| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |