| RājNigh, 13, 113.2 | 
	|   śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext | 
	| RājNigh, 13, 113.2 | 
	|   śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext | 
	| RCūM, 10, 2.1 | 
	|   gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext | 
	| RCūM, 10, 131.2 | 
	|   durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext | 
	| RCūM, 11, 57.1 | 
	|   manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext | 
	| RCūM, 14, 22.1 | 
	|   snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RCūM, 4, 116.2 | 
	|   vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext | 
	| RRS, 11, 83.1 | 
	|   caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Kontext | 
	| RRS, 2, 2.2 | 
	|   gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext | 
	| RRS, 2, 77.2 | 
	|   durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext | 
	| RRS, 3, 94.1 | 
	|   manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext | 
	| RRS, 5, 10.1 | 
	|   snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RRS, 8, 100.2 | 
	|   vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |