| ÅK, 2, 1, 223.1 | 
	| mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / | Kontext | 
	| RArṇ, 11, 150.2 | 
	| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext | 
	| RArṇ, 11, 184.2 | 
	| taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // | Kontext | 
	| RArṇ, 12, 100.2 | 
	| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // | Kontext | 
	| RArṇ, 15, 123.0 | 
	| dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // | Kontext | 
	| RArṇ, 15, 158.2 | 
	| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext | 
	| RArṇ, 15, 173.2 | 
	| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 6, 130.2 | 
	| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Kontext | 
	| RArṇ, 7, 13.3 | 
	| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Kontext | 
	| RArṇ, 7, 42.1 | 
	| madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / | Kontext |