| ÅK, 2, 1, 223.1 |
| mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / | Kontext |
| RArṇ, 11, 150.2 |
| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext |
| RArṇ, 11, 184.2 |
| taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // | Kontext |
| RArṇ, 12, 100.2 |
| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // | Kontext |
| RArṇ, 15, 123.0 |
| dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // | Kontext |
| RArṇ, 15, 158.2 |
| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext |
| RArṇ, 15, 173.2 |
| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Kontext |
| RArṇ, 6, 130.2 |
| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Kontext |
| RArṇ, 7, 13.3 |
| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Kontext |
| RArṇ, 7, 42.1 |
| madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / | Kontext |