| BhPr, 1, 8, 111.1 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / | Kontext |
| BhPr, 2, 3, 207.0 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| BhPr, 2, 3, 249.1 |
| maṇayo vīryataḥ śītā madhurāstuvarā rasāt / | Kontext |
| KaiNigh, 2, 33.2 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| KaiNigh, 2, 75.2 |
| rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // | Kontext |
| KaiNigh, 2, 96.2 |
| vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam // | Kontext |
| KaiNigh, 2, 102.1 |
| vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / | Kontext |
| KaiNigh, 2, 124.2 |
| vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ // | Kontext |
| KaiNigh, 2, 129.2 |
| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Kontext |
| MPālNigh, 4, 22.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Kontext |
| RArṇ, 1, 53.1 |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext |
| RArṇ, 6, 2.3 |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Kontext |
| RājNigh, 13, 26.1 |
| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Kontext |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RājNigh, 13, 140.2 |
| rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // | Kontext |
| RājNigh, 13, 207.1 |
| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / | Kontext |
| RCint, 6, 72.1 |
| madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / | Kontext |
| RCint, 8, 249.2 |
| trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // | Kontext |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RCūM, 11, 73.2 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // | Kontext |
| RCūM, 11, 78.2 |
| kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext |
| RCūM, 11, 94.2 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RCūM, 11, 104.3 |
| vardhano rasavīryasya dīpano jāraṇastathā // | Kontext |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 69.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Kontext |
| RCūM, 14, 87.1 |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Kontext |
| RCūM, 14, 164.2 |
| krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // | Kontext |
| RCūM, 14, 165.2 |
| yakṛtplīhaharā śītavīryā ca parikīrtitā // | Kontext |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext |
| RPSudh, 4, 110.2 |
| kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // | Kontext |
| RPSudh, 6, 59.1 |
| kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / | Kontext |
| RPSudh, 6, 63.2 |
| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Kontext |
| RPSudh, 6, 65.2 |
| soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam / | Kontext |
| RPSudh, 6, 74.2 |
| grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // | Kontext |
| RPSudh, 6, 86.2 |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Kontext |
| RRĂ…, R.kh., 7, 8.2 |
| śodhitaḥ śītavīrye ca kurute vāyuvardhanam // | Kontext |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RRS, 3, 53.1 |
| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext |
| RRS, 3, 118.1 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / | Kontext |
| RRS, 3, 133.0 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RRS, 3, 143.2 |
| vardhano rasavīryasya dīpano jāraṇastathā // | Kontext |
| RRS, 4, 27.2 |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Kontext |
| RRS, 5, 46.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RRS, 5, 81.1 |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Kontext |
| RRS, 5, 193.2 |
| pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // | Kontext |
| RRS, 5, 194.2 |
| yakṛtplīhaharā śītavīryā ca parikīrtitā // | Kontext |