| BhPr, 2, 3, 198.1 |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext |
| RArṇ, 10, 5.2 |
| nāśayet sakalān rogān valīpalitameva saḥ // | Kontext |
| RArṇ, 11, 22.1 |
| anena sakalaṃ devi cāraṇāvastu bhāvayet / | Kontext |
| RArṇ, 12, 366.2 |
| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Kontext |
| RArṇ, 13, 17.3 |
| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // | Kontext |
| RArṇ, 16, 83.1 |
| nāśayet sakalān rogān palaikena na saṃśayaḥ / | Kontext |
| RArṇ, 6, 20.2 |
| drāvayedgaganaṃ devi lohāni sakalāni ca // | Kontext |
| RArṇ, 7, 151.2 |
| haranti rogān sakalān rasayuktāni kiṃ punaḥ / | Kontext |
| RArṇ, 8, 33.2 |
| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Kontext |
| RājNigh, 13, 109.1 |
| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext |
| RCint, 3, 73.2 |
| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Kontext |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext |
| RCint, 4, 7.2 |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Kontext |
| RCint, 4, 10.2 |
| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Kontext |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RCūM, 10, 63.1 |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RCūM, 10, 70.2 |
| nihanti sakalānrogāndustarānanyabheṣajaiḥ // | Kontext |
| RCūM, 10, 131.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| RCūM, 12, 26.1 |
| āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / | Kontext |
| RCūM, 14, 96.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Kontext |
| RCūM, 14, 119.2 |
| nihanti sakalānrogāṃstattaddoṣasamudbhavān // | Kontext |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RCūM, 16, 30.2 |
| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext |
| RCūM, 16, 46.2 |
| hinasti sakalān rogān saptavāreṇa rogiṇam // | Kontext |
| RCūM, 16, 51.2 |
| nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ // | Kontext |
| RCūM, 16, 55.2 |
| sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // | Kontext |
| RCūM, 5, 76.2 |
| karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // | Kontext |
| RHT, 10, 7.1 |
| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Kontext |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Kontext |
| RHT, 2, 13.1 |
| athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / | Kontext |
| RHT, 6, 5.2 |
| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // | Kontext |
| RHT, 8, 16.1 |
| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / | Kontext |
| RMañj, 1, 5.1 |
| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Kontext |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext |
| RMañj, 2, 32.1 |
| bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / | Kontext |
| RMañj, 3, 34.1 |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext |
| RMañj, 3, 34.1 |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext |
| RMañj, 4, 32.2 |
| sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca // | Kontext |
| RMañj, 6, 233.1 |
| rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca / | Kontext |
| RPSudh, 1, 2.2 |
| sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām // | Kontext |
| RPSudh, 1, 4.1 |
| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Kontext |
| RPSudh, 1, 4.2 |
| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RPSudh, 3, 1.1 |
| atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / | Kontext |
| RPSudh, 3, 5.1 |
| akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Kontext |
| RPSudh, 3, 8.2 |
| pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Kontext |
| RPSudh, 3, 13.3 |
| sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Kontext |
| RPSudh, 3, 21.2 |
| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Kontext |
| RPSudh, 3, 22.1 |
| nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ / | Kontext |
| RPSudh, 3, 26.1 |
| sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Kontext |
| RPSudh, 3, 35.0 |
| sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Kontext |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Kontext |
| RPSudh, 3, 41.2 |
| bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // | Kontext |
| RPSudh, 4, 13.2 |
| rogānhinasti sakalān nātra kāryā vicāraṇā // | Kontext |
| RPSudh, 4, 20.2 |
| rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān / | Kontext |
| RPSudh, 7, 67.2 |
| adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // | Kontext |
| RRÅ, R.kh., 2, 1.2 |
| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Kontext |
| RRÅ, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext |
| RRÅ, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 17, 38.2 |
| tadvāpena dravetsattvaṃ lohāni sakalāni ca // | Kontext |
| RRS, 11, 77.2 |
| tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // | Kontext |
| RRS, 11, 83.2 |
| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Kontext |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RRS, 2, 54.1 |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RRS, 2, 72.2 |
| nihanti sakalānrogāndurjayānanyabheṣajaiḥ / | Kontext |
| RRS, 2, 77.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| RRS, 4, 33.1 |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Kontext |
| RRS, 5, 101.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Kontext |