| BhPr, 1, 8, 78.2 |
| niryāsavatpramuñcati tacchilājatu kīrtitam // | Kontext |
| BhPr, 1, 8, 197.3 |
| niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ / | Kontext |
| RArṇ, 11, 133.2 |
| kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // | Kontext |
| RArṇ, 12, 175.1 |
| śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / | Kontext |
| RArṇ, 17, 13.1 |
| śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 17, 15.2 |
| tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // | Kontext |
| RArṇ, 17, 27.1 |
| pītagandhakapālāśaniryāsena pralepitam / | Kontext |
| RArṇ, 7, 92.1 |
| sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / | Kontext |
| RCūM, 14, 142.1 |
| bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / | Kontext |
| RRĂ…, V.kh., 19, 62.1 |
| babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā / | Kontext |