| BhPr, 1, 8, 76.2 |
| sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // | Kontext |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext |
| BhPr, 1, 8, 139.1 |
| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Kontext |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Kontext |
| BhPr, 2, 3, 234.3 |
| viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Kontext |
| KaiNigh, 2, 73.2 |
| cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Kontext |
| KaiNigh, 2, 148.2 |
| anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // | Kontext |
| MPālNigh, 4, 47.2 |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Kontext |
| RCint, 3, 67.2 |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // | Kontext |
| RCint, 8, 31.2 |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Kontext |
| RCūM, 12, 27.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // | Kontext |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext |
| RCūM, 15, 33.2 |
| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // | Kontext |
| RCūM, 15, 34.2 |
| nirodho niyamaśceti śuciḥ saptavidhā matā / | Kontext |
| RCūM, 9, 30.2 |
| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // | Kontext |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Kontext |
| RMañj, 6, 82.1 |
| mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / | Kontext |
| RRS, 10, 96.2 |
| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // | Kontext |
| RRS, 11, 95.2 |
| dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // | Kontext |
| RRS, 2, 4.1 |
| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Kontext |
| RRS, 3, 113.2 |
| tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // | Kontext |
| RRS, 4, 4.2 |
| vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ / | Kontext |
| RRS, 4, 34.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ / | Kontext |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |
| ŚdhSaṃh, 2, 12, 233.2 |
| kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // | Kontext |