| BhPr, 1, 8, 9.1 |
| tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 1, 8, 19.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext |
| BhPr, 1, 8, 118.2 |
| muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Kontext |
| BhPr, 2, 3, 2.1 |
| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 2, 3, 44.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext |
| BhPr, 2, 3, 222.1 |
| sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / | Kontext |
| RArṇ, 11, 168.2 |
| ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // | Kontext |
| RArṇ, 11, 185.1 |
| pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / | Kontext |
| RArṇ, 12, 163.1 |
| dalasya bhāgamekaṃ tu tārapañcakameva ca / | Kontext |
| RArṇ, 16, 55.0 |
| ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 16, 109.2 |
| kārayeddaladharmāṃśca lepayet pūrvayogataḥ // | Kontext |
| RArṇ, 17, 17.0 |
| ataḥ paraṃ pravakṣyāmi hematāradalāni tu // | Kontext |
| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 35.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 39.0 |
| sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet // | Kontext |
| RArṇ, 17, 45.2 |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 89.0 |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Kontext |
| RArṇ, 17, 94.1 |
| tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / | Kontext |
| RArṇ, 17, 110.0 |
| sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam // | Kontext |
| RArṇ, 17, 114.2 |
| jāyate kharasattvānāṃ dalānāmapi mārdavam // | Kontext |
| RArṇ, 17, 139.2 |
| nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 147.0 |
| niṣecayecca śataśo dalaṃ rajyati rakṣitam // | Kontext |
| RArṇ, 17, 154.1 |
| mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / | Kontext |
| RArṇ, 17, 154.2 |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 8, 79.2 |
| idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Kontext |
| RCint, 3, 90.1 |
| ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Kontext |
| RCint, 3, 147.1 |
| ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Kontext |
| RCint, 6, 46.1 |
| śaśihāṭakahelidalaṃ balinā / | Kontext |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext |
| RCint, 8, 23.1 |
| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Kontext |
| RCūM, 10, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext |
| RCūM, 10, 11.1 |
| snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Kontext |
| RCūM, 10, 111.1 |
| sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ / | Kontext |
| RCūM, 11, 111.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| RCūM, 14, 43.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext |
| RCūM, 14, 74.2 |
| kṛtakaṇṭakavedhyāni palatāmradalānyatha / | Kontext |
| RCūM, 14, 107.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Kontext |
| RCūM, 14, 136.1 |
| satālenārkadugdhena liptvā vaṅgadalānyatha / | Kontext |
| RCūM, 4, 74.1 |
| dalair vā varṇikāhrāso bhañjinī vādibhirmatā / | Kontext |
| RHT, 11, 13.2 |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Kontext |
| RHT, 17, 8.2 |
| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Kontext |
| RHT, 18, 11.1 |
| ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / | Kontext |
| RHT, 18, 75.2 |
| tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // | Kontext |
| RHT, 2, 14.1 |
| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Kontext |
| RHT, 3, 1.1 |
| ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / | Kontext |
| RHT, 7, 2.2 |
| śigro rasaśatabhāvyaistāmradalānyapi jārayati // | Kontext |
| RMañj, 3, 36.3 |
| dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // | Kontext |
| RMañj, 5, 8.1 |
| rasasya bhasmanā vātha rasairvā lepayeddalam / | Kontext |
| RPSudh, 1, 3.1 |
| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Kontext |
| RPSudh, 4, 16.1 |
| hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / | Kontext |
| RPSudh, 4, 97.1 |
| śuddhanāgasya patrāṇi sadalānyeva kārayet / | Kontext |
| RPSudh, 5, 8.1 |
| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Kontext |
| RPSudh, 5, 81.1 |
| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Kontext |
| RPSudh, 6, 89.1 |
| bhavedgurjarake deśe sadalaṃ pītavarṇakam / | Kontext |
| RRÅ, R.kh., 6, 3.2 |
| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Kontext |
| RRÅ, V.kh., 10, 9.1 |
| lohasya kuṭyamānasya sutaptasya dalāni vai / | Kontext |
| RRÅ, V.kh., 15, 41.1 |
| tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / | Kontext |
| RRÅ, V.kh., 5, 1.1 |
| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Kontext |
| RRÅ, V.kh., 6, 56.2 |
| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Kontext |
| RRÅ, V.kh., 8, 94.2 |
| ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // | Kontext |
| RRÅ, V.kh., 8, 97.0 |
| ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 8, 129.2 |
| pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // | Kontext |
| RRÅ, V.kh., 8, 139.1 |
| nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / | Kontext |
| RRÅ, V.kh., 8, 140.2 |
| tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // | Kontext |
| RRÅ, V.kh., 8, 141.2 |
| ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // | Kontext |
| RRÅ, V.kh., 8, 142.2 |
| dattvā dalasya saṃrudhya samyaggajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 144.2 |
| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext |
| RRS, 11, 44.2 |
| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Kontext |
| RRS, 11, 51.2 |
| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Kontext |
| RRS, 2, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext |
| RRS, 2, 11.1 |
| snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / | Kontext |
| RRS, 2, 142.2 |
| sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // | Kontext |
| RRS, 3, 155.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| RRS, 5, 45.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext |
| RRS, 5, 119.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Kontext |
| RRS, 5, 159.1 |
| satālenārkadugdhena liptvā vaṃgadalāni ca / | Kontext |