| RArṇ, 17, 139.1 | |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Kontext | 
| RCūM, 10, 6.1 | |
| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Kontext | 
| RCūM, 15, 11.2 | |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Kontext | 
| RCūM, 15, 12.1 | |
| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Kontext | 
| RMañj, 3, 37.1 | |
| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Kontext | 
| RPSudh, 5, 9.1 | |
| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Kontext | 
| RRS, 2, 6.1 | |
| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Kontext |