| RAdhy, 1, 176.1 | |
| tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / | Kontext | 
| RArṇ, 1, 31.1 | |
| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Kontext | 
| RArṇ, 12, 334.2 | |
| koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Kontext | 
| RRÅ, V.kh., 9, 129.2 | |
| sa pūjyo devadevānāṃ khecaratvena modate // | Kontext | 
| RRÅ, V.kh., 9, 131.2 | |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |