| RArṇ, 12, 187.1 | 
	| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / | Kontext | 
	| RArṇ, 14, 30.2 | 
	| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Kontext | 
	| RCint, 3, 65.1 | 
	| anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / | Kontext | 
	| RCint, 3, 86.1 | 
	| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Kontext | 
	| RCūM, 10, 6.1 | 
	| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RCūM, 10, 23.1 | 
	| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Kontext | 
	| RCūM, 15, 42.1 | 
	| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Kontext | 
	| RHT, 16, 21.1 | 
	| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Kontext | 
	| RPSudh, 2, 47.2 | 
	| lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // | Kontext | 
	| RRS, 2, 6.1 | 
	| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RRS, 2, 37.2 | 
	| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Kontext |