| ÅK, 1, 25, 34.2 | 
	| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // | Kontext | 
	| ÅK, 1, 25, 63.1 | 
	| śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu / | Kontext | 
	| ÅK, 1, 26, 211.2 | 
	| āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // | Kontext | 
	| ÅK, 1, 26, 214.2 | 
	| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // | Kontext | 
	| RCūM, 10, 45.2 | 
	| samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // | Kontext | 
	| RCūM, 10, 119.2 | 
	| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext | 
	| RCūM, 10, 123.2 | 
	| mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // | Kontext | 
	| RCūM, 11, 61.1 | 
	| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / | Kontext | 
	| RCūM, 14, 187.2 | 
	| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext | 
	| RCūM, 14, 195.1 | 
	| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Kontext | 
	| RCūM, 16, 67.1 | 
	| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Kontext | 
	| RCūM, 5, 137.1 | 
	| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / | Kontext | 
	| RCūM, 5, 140.1 | 
	| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ / | Kontext | 
	| RMañj, 3, 29.1 | 
	| pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / | Kontext | 
	| RPSudh, 10, 34.1 | 
	| pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu / | Kontext | 
	| RPSudh, 10, 37.2 | 
	| āpūrya kokilair gartaṃ pradhamedekabhastrayā / | Kontext | 
	| RPSudh, 10, 39.1 | 
	| gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ / | Kontext | 
	| RPSudh, 5, 127.1 | 
	| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Kontext | 
	| RRÅ, R.kh., 5, 12.1 | 
	| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Kontext | 
	| RRS, 10, 42.1 | 
	| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / | Kontext | 
	| RRS, 10, 44.2 | 
	| śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ / | Kontext | 
	| RRS, 2, 35.1 | 
	| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Kontext | 
	| RRS, 2, 151.2 | 
	| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext | 
	| RRS, 2, 158.1 | 
	| mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / | Kontext | 
	| RRS, 3, 100.1 | 
	| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / | Kontext | 
	| RRS, 5, 221.2 | 
	| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext | 
	| RRS, 5, 229.1 | 
	| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Kontext | 
	| RRS, 8, 34.0 | 
	| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // | Kontext |