| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext |
| RAdhy, 1, 251.2 |
| vastramṛttikayā limpet samagramapi kumpakam // | Kontext |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext |
| RAdhy, 1, 303.2 |
| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Kontext |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext |
| RAdhy, 1, 316.2 |
| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // | Kontext |
| RAdhy, 1, 320.1 |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 332.1 |
| svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 339.2 |
| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Kontext |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext |
| RAdhy, 1, 362.2 |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Kontext |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Kontext |
| RAdhy, 1, 386.1 |
| dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / | Kontext |
| RAdhy, 1, 388.1 |
| kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / | Kontext |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
| RAdhy, 1, 390.2 |
| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Kontext |