| ÅK, 1, 26, 45.1 |
| kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam / | Kontext |
| BhPr, 2, 3, 155.2 |
| paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // | Kontext |
| RArṇ, 12, 22.0 |
| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // | Kontext |
| RArṇ, 12, 203.1 |
| bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / | Kontext |
| RArṇ, 17, 49.1 |
| pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet / | Kontext |
| RājNigh, 13, 12.1 |
| dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / | Kontext |
| RājNigh, 13, 172.1 |
| ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Kontext |
| RCūM, 10, 50.2 |
| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // | Kontext |
| RPSudh, 5, 49.2 |
| peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // | Kontext |
| RRS, 2, 37.1 |
| paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam / | Kontext |
| RRS, 2, 48.1 |
| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam / | Kontext |