| RCint, 6, 70.2 | 
	| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Kontext | 
	| RCint, 7, 86.1 | 
	| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / | Kontext | 
	| RCūM, 10, 23.1 | 
	| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Kontext | 
	| RCūM, 10, 49.2 | 
	| goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // | Kontext | 
	| RCūM, 10, 125.1 | 
	| bharjayellohadaṇḍena bhasmībhavati niścitam / | Kontext | 
	| RCūM, 14, 194.1 | 
	| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext | 
	| RPSudh, 2, 32.2 | 
	| bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext | 
	| RPSudh, 3, 57.1 | 
	| tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / | Kontext | 
	| RPSudh, 5, 32.1 | 
	| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / | Kontext | 
	| RPSudh, 5, 32.2 | 
	| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext | 
	| RPSudh, 5, 49.1 | 
	| bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ / | Kontext | 
	| RRÅ, R.kh., 8, 82.1 | 
	| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 84.2 | 
	| apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // | Kontext | 
	| RRÅ, V.kh., 8, 120.1 | 
	| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Kontext | 
	| RRS, 2, 37.2 | 
	| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Kontext | 
	| RRS, 2, 47.1 | 
	| goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / | Kontext | 
	| RRS, 5, 109.2 | 
	| pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Kontext | 
	| RRS, 5, 228.1 | 
	| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext | 
	| ŚdhSaṃh, 2, 11, 101.1 | 
	| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 105.1 | 
	| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Kontext |