| BhPr, 1, 8, 177.2 | 
	| pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext | 
	| BhPr, 2, 3, 240.2 | 
	| pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext | 
	| RArṇ, 11, 164.1 | 
	| ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / | Kontext | 
	| RArṇ, 17, 145.2 | 
	| karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ // | Kontext | 
	| RCint, 3, 12.3 | 
	| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / | Kontext | 
	| RCūM, 11, 9.2 | 
	| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // | Kontext | 
	| RCūM, 14, 33.2 | 
	| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext | 
	| RMañj, 3, 76.2 | 
	| dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // | Kontext | 
	| RPSudh, 6, 37.2 | 
	| evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // | Kontext | 
	| RRS, 2, 49.2 | 
	| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext | 
	| RRS, 3, 22.1 | 
	| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / | Kontext | 
	| RRS, 5, 33.2 | 
	| itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |