| ÅK, 1, 25, 33.2 |
| idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu // | Kontext |
| ÅK, 1, 25, 74.1 |
| viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ / | Kontext |
| ÅK, 1, 25, 92.1 |
| iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / | Kontext |
| ÅK, 1, 26, 75.1 |
| karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān / | Kontext |
| ÅK, 1, 26, 163.2 |
| vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Kontext |
| ÅK, 1, 26, 164.2 |
| varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā // | Kontext |
| ÅK, 1, 26, 172.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Kontext |
| ÅK, 2, 1, 13.1 |
| perojaśca navaitāni hyuparatnāni nirdiśet / | Kontext |
| ÅK, 2, 1, 241.1 |
| nāgārjunena nirdiṣṭau rasasya rasakāvubhau / | Kontext |
| ÅK, 2, 1, 255.2 |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // | Kontext |
| RājNigh, 13, 167.2 |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Kontext |
| RCint, 8, 232.2 |
| nirdiṣṭas trividhas tasya paro madhyo'varastathā // | Kontext |
| RCūM, 10, 54.1 |
| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam / | Kontext |
| RCūM, 10, 113.1 |
| nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / | Kontext |
| RCūM, 11, 105.2 |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // | Kontext |
| RCūM, 15, 57.2 |
| caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // | Kontext |
| RCūM, 15, 60.1 |
| navamādhyāyanirdiṣṭadīpanīyagaṇena ca / | Kontext |
| RCūM, 16, 26.2 |
| pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // | Kontext |
| RCūM, 16, 39.2 |
| pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // | Kontext |
| RCūM, 16, 43.2 |
| pañcamādhyāyanirdiṣṭe yantre caivāntarālike / | Kontext |
| RCūM, 4, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Kontext |
| RCūM, 4, 75.3 |
| viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // | Kontext |
| RCūM, 4, 92.2 |
| iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Kontext |
| RCūM, 5, 76.2 |
| karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // | Kontext |
| RCūM, 5, 110.2 |
| varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca // | Kontext |
| RCūM, 5, 121.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Kontext |
| RHT, 3, 27.2 |
| nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // | Kontext |
| RHT, 5, 35.2 |
| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Kontext |
| RPSudh, 10, 24.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt / | Kontext |
| RRS, 10, 15.3 |
| varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Kontext |
| RRS, 10, 26.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Kontext |
| RRS, 2, 50.1 |
| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / | Kontext |
| RRS, 3, 145.2 |
| śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // | Kontext |
| RRS, 8, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Kontext |
| RRS, 8, 53.2 |
| viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // | Kontext |
| RRS, 8, 72.2 |
| iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Kontext |