| ÅK, 1, 25, 27.2 |
| āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| ÅK, 1, 25, 27.2 |
| āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| ÅK, 1, 25, 79.2 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext |
| BhPr, 1, 8, 34.0 |
| dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat // | Kontext |
| BhPr, 2, 3, 206.1 |
| vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / | Kontext |
| KaiNigh, 2, 40.2 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext |
| RAdhy, 1, 3.2 |
| yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // | Kontext |
| RAdhy, 1, 203.2 |
| rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Kontext |
| RAdhy, 1, 420.1 |
| bhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ / | Kontext |
| RArṇ, 1, 37.2 |
| pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam // | Kontext |
| RArṇ, 1, 38.2 |
| tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // | Kontext |
| RArṇ, 1, 56.1 |
| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Kontext |
| RArṇ, 10, 8.2 |
| dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate / | Kontext |
| RArṇ, 10, 15.2 |
| catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // | Kontext |
| RArṇ, 10, 24.1 |
| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Kontext |
| RArṇ, 11, 137.2 |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Kontext |
| RArṇ, 11, 142.1 |
| pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate / | Kontext |
| RArṇ, 11, 160.1 |
| tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam / | Kontext |
| RArṇ, 11, 199.2 |
| lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // | Kontext |
| RArṇ, 11, 200.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext |
| RArṇ, 12, 152.2 |
| ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // | Kontext |
| RArṇ, 12, 190.1 |
| śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / | Kontext |
| RArṇ, 12, 192.1 |
| dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ / | Kontext |
| RArṇ, 12, 195.2 |
| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Kontext |
| RArṇ, 12, 214.2 |
| keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // | Kontext |
| RArṇ, 12, 238.1 |
| nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale / | Kontext |
| RArṇ, 12, 240.3 |
| muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // | Kontext |
| RArṇ, 12, 279.1 |
| kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate / | Kontext |
| RArṇ, 15, 39.2 |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Kontext |
| RArṇ, 4, 24.0 |
| ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // | Kontext |
| RArṇ, 6, 2.2 |
| kadācidgirijā devī haraṃ dṛṣṭvā manoharam / | Kontext |
| RArṇ, 6, 121.1 |
| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Kontext |
| RCint, 3, 116.1 |
| tārakarmaṇyasya na tathā prayogo dṛśyate / | Kontext |
| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Kontext |
| RCint, 8, 81.2 |
| durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ / | Kontext |
| RCint, 8, 125.2 |
| liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // | Kontext |
| RCint, 8, 165.2 |
| tāvaddahenna yāvannīlo'gnirdṛśyate suciram // | Kontext |
| RCint, 8, 170.2 |
| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext |
| RCūM, 10, 54.1 |
| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam / | Kontext |
| RCūM, 10, 81.1 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / | Kontext |
| RCūM, 11, 25.2 |
| dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // | Kontext |
| RCūM, 11, 38.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Kontext |
| RCūM, 12, 35.2 |
| dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // | Kontext |
| RCūM, 15, 21.2 |
| prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // | Kontext |
| RCūM, 4, 80.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |
| RHT, 3, 14.2 |
| cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // | Kontext |
| RKDh, 1, 1, 250.1 |
| sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate / | Kontext |
| RMañj, 2, 50.3 |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Kontext |
| RMañj, 2, 52.2 |
| dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // | Kontext |
| RMañj, 2, 53.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext |
| RMañj, 4, 31.2 |
| viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / | Kontext |
| RMañj, 4, 31.3 |
| dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // | Kontext |
| RPSudh, 1, 131.2 |
| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Kontext |
| RPSudh, 1, 133.2 |
| śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // | Kontext |
| RPSudh, 10, 1.2 |
| tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // | Kontext |
| RPSudh, 2, 17.1 |
| dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai / | Kontext |
| RPSudh, 2, 88.1 |
| navanītasamo varṇaḥ sūtakasyāpi dṛśyate / | Kontext |
| RPSudh, 4, 6.2 |
| dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam // | Kontext |
| RPSudh, 5, 92.2 |
| dvitīyo rūpyavimalo rūpyavad dṛśyate khalu // | Kontext |
| RPSudh, 6, 47.2 |
| dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu / | Kontext |
| RPSudh, 7, 50.1 |
| karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Kontext |
| RRÅ, R.kh., 2, 2.1 |
| dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / | Kontext |
| RRÅ, R.kh., 4, 20.0 |
| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Kontext |
| RRÅ, R.kh., 4, 51.1 |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 13, 1.1 |
| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRÅ, V.kh., 20, 62.2 |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Kontext |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRÅ, V.kh., 4, 1.2 |
| yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt / | Kontext |
| RRÅ, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext |
| RRS, 2, 14.2 |
| tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RRS, 2, 50.1 |
| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / | Kontext |
| RRS, 2, 73.3 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext |
| RRS, 2, 131.2 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // | Kontext |
| RRS, 3, 37.2 |
| dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān / | Kontext |
| RRS, 3, 82.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Kontext |
| RRS, 4, 40.2 |
| dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // | Kontext |
| RRS, 8, 26.2 |
| āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| RRS, 8, 26.2 |
| āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // | Kontext |
| RRS, 8, 59.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |